संस्कृत — हिन्दी
हरिद्रा — एका नदी ।; "हरिद्रायाः उल्लेखः कोशे वर्तते" (noun)
Monier–Williams
हरिद्रा — {haridrā} f. Curcunia Longa, turmeric or its √ground to powder (46 synonyms of this plant are given) &c##N. of a river
इन्हें भी देखें :
अम्लहरिद्रा;
आम्रगन्धिहरिद्रा;
कर्पूरहरिद्रा;
दारुहरिद्रा;
वनहरिद्रा;
हरिद्राक्त;
हरिद्रागणपति;
हरिद्राग्णेश;
हरिद्राचूर्णम्;
आतर्पणम्, प्रीणनम्;
रसराजः, रसाञ्जनम्, रसगर्भम्, तार्क्ष्यशैलम्, रसोद्भूतम्, रसाग्रजम्, कृतकम्, बालभैषजम्, दार्वीक्वाथोद्भवम्, वर्याञ्जनम्, रसनार्भम्, अग्निसारम्;
मुसली, तालमूलिका;