संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / समन्तभद्रः

समन्तभद्रः

एकः कविः ।; "समन्तभद्रस्य उल्लेखः कोशे वर्तते"

शब्‍दभेदः : noun

समन्तभद्रः

एकः वैयाकरणः ।; "समन्तभद्रस्य उल्लेखः कोशे वर्तते"

शब्‍दभेदः : noun

शब्‍दकोश : संस्‍कृतहिन्‍दी शब्‍दकोश


समन्तभद्र

samantabhadra

{bhadra} mfn. wholly auspicious Harav##m. a Buddha or a Jina L##N. of a Bodhi-sattva Kāraṇḍ. (cf. Dharmas. 12)##of a poet &c. Cat##n. N. of a grammar

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : बुद्धः, सर्वज्ञः, सुगतः, धर्मराजः, तथागतः, समन्तभद्रः, भगवान्, मारजित्, लोकजित्, जिनः, षडभिज्ञः, दशबलः, अद्वयवादी, विनायकः, मुनीन्द्रः, श्रीघनः, शास्ता, मुनिः, धर्मः, त्रिकालज्ञः, धातुः, बोधिसत्त्वः, महाबोधिः, आर्यः, पञ्चज्ञानः, दशार्हः, दशभूमिगः, चतुस्त्रिंशतजातकज्ञः, दशपारमिताधरः, द्वादशाक्षः, त्रिकायः, संगुप्तः, दयकुर्चः, खजित्, विज्ञानमातृकः, महामैत्रः, धर्मचक्रः, महामुनिः, असमः, खसमः, मैत्री, बलः, गुणाकरः, अकनिष्ठः, त्रिशरणः, बुधः, वक्री, वागाशनिः, जितारिः, अर्हणः, अर्हन्, महासुखः, महाबलः, जटाधरः, ललितः;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down