संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / लोकेश्वरः

लोकेश्वर

lokeśvara

{lokêśvará} m. the lord of the world##N. of a Bnddha (also {ra-rāja})##of Avalokitêśvara##{-śataka} n. N. of a poem##{râtmajā} f. 'Lokêśvara's daughter', N. of a Buddhist goddess

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : नृपः, नृपतिः, राजा, भूपतिः, भूपः, भूपालः, महीपतिः, पार्थिवः, पार्थः, पृथिवीपतिः, पृथिवीपालः, भूमिपः, भूमिपतिः, महीक्षित्, महीपः, महीपालः, क्षितिपः, क्षितिपतिः, क्षितिपालः, पृथिवीक्षित्, नरेश्वरः, नराधिपः, नरेशः, नरेन्द्रः, प्रजेश्वरः, प्रजापः, प्रजापतिः, जगतीपतिः, अवनीश्वरः, जगतीपालः, जगत्पतिः, अवनीपतिः, अवनीपालः, अवनीशः, क्षितीक्षः, क्षितीश्वरः, पृथिवीशकः, भूमिभृत्, क्षितिभृत्, भूभृत्, क्ष्माभृत्, क्ष्मापः, वसुधाधिपः, अधिपः, अधिपतिः, नायकाधिपः, महीभुक्, जगतीभुक्, क्ष्माभुक्, भूभुक्, स्वामी, प्रभुः, भगवान्, छत्रपः, छत्रपतिः, राज्यभाक्, लोकपालः, लोकेशः, लोकेश्वरः, लोकनाथः, नरदेवः, राट्, इरावान्;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down