संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / मुचुकुन्दः

मुचुकुन्दः

मान्धातुः राजपुत्रः यस्य नेत्राग्निना कालयवनः भस्मीभूतः।; "मुचुकुन्दस्य वर्णनं भागवते प्राप्यते।"

शब्‍दभेदः : noun

शब्‍दकोश : संस्‍कृतहिन्‍दी शब्‍दकोश


मुचुकुन्द

mucukunda

{mucukunda} m. Pterospermum Suberifolium##N. of a Daitya##of an ancient king(or Muni)##of a son of Māndhātṛi (who assisted the gods in their wars with the demons and was rewarded by the boon of a long and unbroken sleep)##of a son of Yadu##of the father of Candra-bhāga##of a poet of Kāśmīra

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : मुचुकुन्दकवि; मुचुकुन्दप्रसादक; मुचुकुन्दः, छत्रवृक्षः, चित्रकः, प्रतिविष्णुकः, बहुपुत्रः, सुदलः, परिवल्लभः, सुपुष्पः, अर्घ्यार्हः, लक्षणकः, रक्तप्रसवः; मुचुकुन्दपुष्पम्;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामुपरि


भवतां बहुशः धन्यवादाः trending_up
अड्रि.घ्रशाखा trending_up
प्र भास् trending_up
भास् trending_up
द्‍युत् trending_up
चतुरानन trending_up
अकर्तव्‍य: trending_up
अकालज: trending_up
दृत्य trending_up
आदृतिः trending_up

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down