संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / पुष्टिमार्गः

पुष्टिमार्गः

आचार्यवल्लभेन प्रचालितः एकः वैष्णवमार्गः।; "गोकुलनाथः पुष्टिमार्गस्य एकः प्रमुखः विद्वान् तथा च आचार्यः आसीत्।"

शब्‍दभेदः : noun

शब्‍दकोश : संस्‍कृतहिन्‍दी शब्‍दकोश


पुष्टिमार्ग

puṣṭimārga

{mārga} m. 'the way of well-being', N. of the doctrine of a Vaishṇava sect founded by Vallabhâcārya

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश



पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down