संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / निर्घोष

निर्घोष

निनाद, ध्वन, गरज, कड़क, आवाज, शोर

roar sound, noise

शब्‍दभेदः : पुं.

शब्‍दकोश : प्रो. सूर्यकान्‍त संस्‍कृत हिन्‍दी अंग्रेजी कोश


निर्घोष

nirghoṣa

{ghoṣa} mf({ā})n. soundless, noiseless##{ṣâkṣara-vimukta} m. N. of a Samādhi

निर्घोष

nirghoṣa

{nir-ghoṣa} (for 1. p. 541, col. 1), m. (ifc. f. {ā}) sound, noise, rattling, tramping &c##{ṣâkṣara-vimukta} m. N. of a Samādhi

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : अवस्फूर्जनम्; गम्भीरनिर्घोष; घुरुघुराघोरनिर्घोष; ध्वनिः, रवः, नादः, महाध्वनिः, निर्घोषः; शब्दः, ध्वनिः, स्वनः, निस्वनः, स्वानः, निस्वानः, नादः, निनादः, निनदः, नादितः, अनुनादः, निर्ह्रादः, संह्रादः, निर्घोषः, घोषः, निघुष्टम्, रवः, रावः, आरावः, विरावः, संरावः, आरवः, स्वरः, ध्वानः, ध्वनः, निध्वानः, स्वनिः, स्वनितम्, क्वणः, रणः, कुणिन्दः, घुः, प्रत्ययः, तुमुलः;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down