संस्‍कृतशब्‍दकोशः

संस्‍कृत हिन्‍दी आंग्‍ल शब्‍दकोशः


शब्‍दकोशः / संस्‍कृतहिन्‍दीआंग्‍लकोशः / धूसर

धूसर

ashy

शब्‍दभेदः : Adjective

धूसर

dusty

शब्‍दभेदः : Adjective

धूसर

grey

शब्‍दभेदः : Noun

धूसर

hoary

शब्‍दभेदः : Adjective

धूसर

leaden

शब्‍दभेदः : Adjective

शब्‍दकोश : हिन्‍दी आंग्‍ल कोश


धूसर

dhūsara

{dhūsara} mf({ā})n. (√{dhvaṃs}, or {dhvas}##cf. {dhvasira}) dust-coloured, grey &c. ({-tva}, n. )##m. grey (the colour)##an ass##an oilman##a pigeon##a partic. plant (sweet vetch )##({ā}), f. a kind of shrub##({ī}), f. N. of a Kiṃ-narī

शब्‍दकोश : मोनियर विलियम्‍स शब्‍दकोश


इन्‍हें भी देखें : पारावत:; कर्वुर; उष्ट्रधूसरपुच्छिका; उष्ट्रधूसरपुच्छी; उष्ट्रः, करभः, दासेरकः, दीर्घग्रीवः, धूसरः, लम्बोष्ठः, रवणः, महाजङ्घः, जवी, जाङ्घिकः, क्रमेलकः, मयः, महाङ्गः, दीर्घगतिः, दीर्घः, शृङ्खलकः, महान्, महाग्रीवः, महानादः, महाध्वगः, महापृष्ठः, बलिष्ठः, दीर्घजङ्घः, ग्रीवी, धूम्रकः, शरभः, क्रमेलः, कण्टकाशनः, भोलिः, बहुकरः, अध्वगः, मरुद्विपः, वक्रग्रीवः, वासन्तः, कुलनाशः, कुशनामा, मरुप्रियः, द्विककुत्, दुर्गलङ्घनः, भूतघ्नः, दासेरः, केलिकीर्णः; वृश्चिकाली, वृश्चिपत्री, विषघ्नी, नागदन्तिका, सर्पदंशष्ट्रा, अमरा, काली, उष्ट्रधूसरपुच्छिका, विषाणी, नेत्ररोगहा, उष्ट्रिका, अलिपर्णी, दक्षिणावर्तकी, कालिका, आगमावर्ता, देवलाङ्गूलिका, करभी, भूरीदुग्धा, कर्कशा, स्वर्णदा, युग्मफला, क्षीरविषाणिका, भासुरपुष्पा;

These Also : dusty; leaden; dusty; mousiness;


पूर्वप्रकाशिताः ५ अद्यतनीयशब्‍दाः


प्रलय संहार‚ विनाश‚ मरण... dissolution, dest...
प्ररोचना स्तुति‚ प्रशंसा क... laudation, descri...
प्रयोग उपयोग‚ चलाना (अस्... use, application,...
प्रमाथ प्रमथन‚ यातना‚ दा... thrashing, excess...
प्रमाण माप (लंबाई का)‚ ड... measure of length...

चर्चायामधः


उप + गुह्trending_down
अगार,-रम् trending_down
अग्र + अशन trending_down
अति+ तङ्घूtrending_down
अति+ वहुtrending_down
अति+ वृत् trending_down
अति+ सृज्trending_down
अधि+इ trending_down
अधि+जन्trending_down
अधि+ सम्+ वृत्trending_down